Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
१४
षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः
सांख्यदर्शनम् अथ सांख्यमतप्रदर्शनायेदमारभ्यते
'तत्र हि प्रकृति: पुरुष: तत्संयोगश्च। प्रकृतिः सत्त्वरजस्तमसां साम्यावस्थानं प्रकृतिः। तस्या एव वैषम्यावस्था परिणामः। यथा-तस्याः प्रकृतेः महानुत्पद्यते, महतोऽहंकारः, ततश्चाहंकारादेकादशेन्द्रियाणि-पंच बुद्धींद्रियाणि, पंचकर्मेन्द्रियाणि च, अपरं मनः, तत एवाहंकारात् तमोबहुलात् पञ्च तन्मात्राणि, तद्यथाशब्द-तन्मात्रम्, स्पर्शतन्मात्रम्, रूपतन्मात्रम्, रसतन्मात्रम्, गंधतन्मात्रमिति । एतेभ्यश्च यथाक्रमेण भूतानि आकाशवाय्वग्न्युदकभूमयः भूतसमुदायश्च शरीरवृक्षादयः।
सत्त्वादिलक्षणं वक्तव्यमिति चेत्; तदुच्यते-प्रसाद-लाघव-प्रसवाऽभिष्वङ्गत्वर्ष प्रीतयः कार्यं सत्त्वस्य, शोष-ताप-भेद-स्तम्भोद्वेगप्रद्वेषाः कार्य रजस:, आवरण-सादन-वीभत्स-दैन्य-गौरवाणि तमसः कार्यम्।
सत्त्वं लघुप्रकाशकमिष्टमुपष्टम्भकं चलं च रजः।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ।। एवं तावत् प्रकृतिः स्थूल-सूक्ष्मरूपेण व्याख्याता।।
अथ पुरुषः किं रूप:? चैतन्यं पुरुषस्य स्वरूपम्। प्रकृति पुरुषयोश्चोपभोगार्थः सम्बन्धः संयोगः पङ्गवन्धयोरिव। उपभोगश्च शब्दाधुपलम्भो गुणपुरुषान्तरोपलम्भश्च। आह– किमेकः पुरुषोऽनेको वा? आत्मा अनेक इत्याह। का पुनरत्र युक्ति:?
__ जन्ममरणकरणानां नियमदर्शनाद् धर्मादिषु च प्रवृत्तिः नानात्वाच्चानेक: पुरुषः, स आत्मोच्यते इति। अथ प्रमाणं वक्तव्यम्
तदुच्यते प्रत्यक्षमनुमानमागमश्चेति। तत्र प्रत्यक्षम् ‘श्रोत्रादिवृत्ति: प्रत्यक्षम्।' श्रोत्र-त्वक्-चक्षु-र्जिह्वा-घ्राणानां मनसाधिष्ठितानां शब्दादिविषयग्रहणे वर्तमानानां वृत्तिः विषयाकारः परिणाम: प्रत्यक्षं प्रमाणमिति उच्यते।
अथ अनुमानं- ‘सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम्। सम्बन्धादविनाभावलक्षणेन सम्बन्धेन लिंगात्, यथा धूमादग्निरत्रेति।
१. सांख्यकारिका-१३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468