Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः
आप्तोपदेश: शब्दः। आह पुरुषो योः यत्राभियुक्तः कर्मणि चादुष्टः स तत्राप्तः। तेन उपदेश: क्रियते तद्यथा-स्वर्गेऽप्सरस: उत्तरकुरषु भोगभूमयः' स आप्तोपदेशः। एवमेतानि प्रमाणानि शेषप्रमाणानामत्रेवान्तर्भावात्।
इति सांख्यमतं समाप्तम्
बौद्धदर्शनम् अथ बौद्धमतप्रदर्शनायेदमाह
तत्र हि पदार्थाः द्वादशायतनानि। तद्यथा-चक्षुरायतनं एवं रसनायतनादीनि यावत् मन-आयतनं तथा रसायतनं, रूपायतनं, गंधायतनं, स्पर्शायतनं, शब्दायतनं। धर्मायतनं अधर्मायतनं। च सुखदु:खादय:।
आहकिं पुनस्तेषां परिच्छेदहेतुः? प्रमाणमिति। तच्च द्विविधंप्रत्यक्षमनुमानं च। तत्र 'प्रत्यक्षं कल्पनापोढमभ्रान्तम्'। कल्पना नामजात्यादियोजना। तत्र नामकल्पना डित्थ इति। जातिकल्पना गौरिति। गुणकल्पना शुक्ल इति। क्रिया-कल्पना पाचकः इति। द्रव्यकल्पना दण्डी छत्री विषाणीति। अनया कल्पनया रहितं प्रत्यक्षं प्रमाणमिति।
अथानुमानम्-त्रिरूपाल्लिङ्गलिङ्गिनि-ज्ञानमनमानम्। रूपत्रयं च पक्षधर्मत्वं, सपक्षे सत्त्वं, विपक्षे चासत्त्वमेवेति। एतस्मात् त्रिविधाल्लिङ्गात् निश्चितात् लिङ्गिनि साध्यधर्मविशिष्टे धर्मिणि ज्ञानमनुमानम्। इत्येवं द्वे एव प्रमाणे, शेष प्रमाणानामत्रैवान्तर्भावात्।
इति बौद्धमतं समाप्तम्
मीमांसकदर्शनम् अथ मीमांसकसिद्धान्ते वेदपाठानन्तरं धर्मजिज्ञासा कर्त्तव्या।
यतश्चैवं ततस्तस्य निमित्तपरीक्षा। निमित्तं च चोदना। यतश्चोक्तम्चोदनालक्षणोऽर्थो धर्मः। चोदना च क्रियायाः प्रवर्तकं वचनमाहुः । यथा—अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादि। तेन धर्म-उपलक्ष्यते, न पुनः प्रत्यक्षादिना।
आह–कथं प्रत्यक्षाद्यनिमित्तं? यतस्तदेवंविधम्-सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनिमित्तं विद्यमानोपलम्भकत्वात्, तथा अनुमानमप्य
१. न्यायबिन्दु १।३-६;
२. जैमिनि सूत्र१।१।२;
३. जैमिनि सूत्र-१।१।४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468