Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 387
________________ क्रियासंग्रहः ओं वज्र दृढो मे भव रक्ष सर्वान स्वाहा। प्रसारितवज्रबन्धं भूमौ प्रतिष्ठाप्य, वज्ररक्षसमयमुद्रा। तदनु वज्रभैरवाहंकारेणोर्ध्वं बन्धयेत्। ओं हुलु हुलु हूं फट्। वज्रमुष्टिद्वयं बध्वा अलातचक्रवद् भ्रामयेत् शिरसि तजन्यङ्कशाकारेण धारयेत्। वज्रभैरवनेत्रमुद्रा। तथैवोर्ध्वं बन्धयेद् वज्रयक्षाहंकारेण। ओं वज्रयक्ष हूं। वज्राञ्जल्यङ्गुष्ठद्वयप्रसारिततर्जनीद्वयदंष्ट्रा वज्रयक्षसमयमुद्रा। तत उष्णीषचक्रवर्त्यहंकारेण पूर्वां दिशं बन्धयेत्। ओं यूं बन्ध हूं। द्रूमिति वा। वज्रमुष्टिद्वयं कन्यसाशृङ्खलाबन्धेन तर्जनीद्वयसूचीमुखं परिवत्र्योष्णीषे स्थापयेद् वज्रोष्णीषसमयमुद्रा। तदनु वज्रपाशाहङ्कारेण सर्वविघ्नान् बन्धयेत्। ओं वज्रपाश ह्रीः । वज्रमुष्टिद्वयप्रसारितेन बाहुग्रन्थिं कृत्वा च वज्रपाशमुद्रा। ततो वज्रयष्ट्यहंकारेण पश्चिमां दिशं बन्धयेत्। ओं वज्रपताके पतंगी नि रट्। वज्रबन्धेनाङ्गुष्ठद्वयपर्यङ्कसूचीकृताग्रासमानामान्त्यविदारिता पटाग्री वज्रपताकस्य समयमुद्रा। ततो वज्रकाल्यहंकारेण विघ्नभक्षणं कुर्यात्। उत्तरां दिशं बन्धयेत्। ह्रीः वज्रकाली रट मट। वज्रयक्षमुद्रैव मुखे दृढीकृत्य वज्रकालीसमयमुद्रा। वज्रशिखराहंकारेण दक्षिणां दिशं बन्धयेत्। ओं वज्रशिखर रट मट। वज्रमुष्टिद्वयेन पर्वतोत्कर्षणाभिनयङ्कृत्वा दक्षिणदिशि विघ्नान् हन्यात्। वज्रशिखरमुद्रा। ततो वज्रकर्माहंकारेण वज्रप्राकारान् दद्यात्। ओं वज्रकर्म। वज्रमुष्टिद्वयं बध्वान्योन्यपृष्ठसंलग्नकनिष्ठाद्वयशृङ्खलीतर्जनीमध्यमोत्थायाङ्गुष्ठद्वयानामिकेन गोपयेत्। वज्रकर्मणः प्राकारमुद्रा। तदनु वज्रंहूंकारयोगेनाभ्यन्तरप्राकारं दद्यात्। ओं वज्रहूंकारेण हूं। वज्रकर्ममुद्रया मध्यमाद्वयमाकुञ्चेत् त्रैलोक्यविजयमुद्रा। ततो वज्रसन्ध्यहंकारेण वज्रपञ्जरं दद्यात्। ओं वज्रबन्ध वं। वज्रबन्धेनोर्ध्वसलीलां प्रसार्य पञ्जरमुद्रा। पुनर्वज्रानलाहंकारेण तन्मुद्रायुक्तेन पूजाङ्गानि शोधयेत्। ओं वज्रानल हन दह पच मथ भञ्ज रण हूं फट्। ततो वज्रयक्षमुद्रया शङ्खाधिष्ठानम्। ओं वज्ररक्ष हूं। पुनरपि वज्ररक्षमुद्रया शङ्खाधिष्ठानम्। ओं वज्ररक्ष अः। पुनरपि वज्रशिखरमुद्रया शङ्खाधिष्ठानम्। ओं वज्रशिखर रुट मट्। इति शङ्खत्रयम्। पुनः शङ्खत्रयं वज्रसत्त्वसमयमुद्रया वैरोचनसमयमुद्रया चाधिष्ठाय ओं वज्रसत्त्व हूं। ओं वज्रधातु हूं। तच्छंखोदकेन सर्वपूजाङ्गानि प्रोक्षयेत्। ओं वज्ररक्ष हूं इति मन्त्रेण। ओं वज्रपुष्पे हूं। पुष्पं। ओं वज्रधूपे हूं। धूपं। ओं वज्रालोके हूं। दीपं । ओं वज्रगन्धे हूं। गन्धं। ओं वज्रनैवेद्ये हूं। नैवेद्यं। स्वस्वमुद्रया युक्तेनाधिष्ठाय। ओं अकारो मुखं सर्वधर्माणामाद्यनुत्पन्नत्वात् ओं आ: हूं। खड्गमुद्रया बलिं। वज्रबन्धे खड्गोत्कर्षणं खड्गाभिनयम्। अपरपूजाङ्गानि वज्रसत्त्वमुद्रयाधितिष्ठेत्। ओं वज्रसत्त्व हूं। ओं वज्रासनि हूं। आसनम्। इति रक्षाचक्रम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468