Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

Previous | Next

Page 8
________________ अर्हम् / / वर्तमानशासनाधिपति-श्रीमहावीरस्वामिने नमः || || अनन्तलब्धिनिधान-श्रीगौतमस्वामिने नमः / / / / दुष्करदुष्करकारक-श्रीस्थूलभद्रस्वामिने नमः || श्रीबृहत्तपोगच्छनायक-भट्टारकाचार्य श्रीरत्नसिंहसूरिशिष्योपाध्याय श्रीचारित्रसुन्दरगणिवर-विरचितं [समस्यामयं काव्यम् शीलदूतम् / - तदुपरिशासनसम्राट्-सूरिचक्रचक्रवर्ति-तपोगच्छाधिपति-ब्रह्मतेजोमूर्तिमहाप्रभावशालि-श्रीकदम्बगिरिप्रमुखानेक तीर्थोद्धारक-सरवतन्त्रस्वतन्त्र-स्व० प० पू० आ० श्रीमद् विजयनेमिसूरीश्वरस्य पट्टालङ्कार-साहित्यसम्राटव्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न-स्व० प० पू० आ० श्रीमद् विजयलावण्यसूरीश्वरस्य पट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकरदेशनादक्ष प० पू० आ० श्रीमद् विजयदक्षसूरीश्वरस्य पट्टधराचार्यश्रीविजयसुशीलसूरिणा विरचिता ‘सुशीला-वृत्तिः' / . अथ टीकाकृतो मङ्गलाचरणम् शिखरिणी-वृत्तम्] युगादीशं नत्वा ऋषभजिनराजं जगदिनं / सुतं नाभेराद्यं नरपतिमथाद्यञ्च यमिनम् / / तथा शान्तीशानं सकलसुरपूज्यं सुखकरं। ह्यभूच्चक्रीतीर्थङ्कर इह सहैवैकजनने / / 1 / /

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 102