________________ अर्हम् / / वर्तमानशासनाधिपति-श्रीमहावीरस्वामिने नमः || || अनन्तलब्धिनिधान-श्रीगौतमस्वामिने नमः / / / / दुष्करदुष्करकारक-श्रीस्थूलभद्रस्वामिने नमः || श्रीबृहत्तपोगच्छनायक-भट्टारकाचार्य श्रीरत्नसिंहसूरिशिष्योपाध्याय श्रीचारित्रसुन्दरगणिवर-विरचितं [समस्यामयं काव्यम् शीलदूतम् / - तदुपरिशासनसम्राट्-सूरिचक्रचक्रवर्ति-तपोगच्छाधिपति-ब्रह्मतेजोमूर्तिमहाप्रभावशालि-श्रीकदम्बगिरिप्रमुखानेक तीर्थोद्धारक-सरवतन्त्रस्वतन्त्र-स्व० प० पू० आ० श्रीमद् विजयनेमिसूरीश्वरस्य पट्टालङ्कार-साहित्यसम्राटव्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न-स्व० प० पू० आ० श्रीमद् विजयलावण्यसूरीश्वरस्य पट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकरदेशनादक्ष प० पू० आ० श्रीमद् विजयदक्षसूरीश्वरस्य पट्टधराचार्यश्रीविजयसुशीलसूरिणा विरचिता ‘सुशीला-वृत्तिः' / . अथ टीकाकृतो मङ्गलाचरणम् शिखरिणी-वृत्तम्] युगादीशं नत्वा ऋषभजिनराजं जगदिनं / सुतं नाभेराद्यं नरपतिमथाद्यञ्च यमिनम् / / तथा शान्तीशानं सकलसुरपूज्यं सुखकरं। ह्यभूच्चक्रीतीर्थङ्कर इह सहैवैकजनने / / 1 / /