________________
शान्तिमायचरित्रे___ न विनलेशोऽपि निमेषनिर्मितः ॥११७॥ न का निशि स्वप्नगतं ददर्श तं
वशा रसात् तद्धृवभावनावशात् । न का पुनः संगमनोन्मनस्तया
प्रपञ्चसंचारिकया सखीकृता ? ॥११८॥ शिरो धुनाना मधुनाऽधुनाऽशना
जगाद गोत्रस्खलिते च का न तम् । उपायनं का न चकार कार्यधी
रधीरताभृच्च पुरः सुरप्रभोः? ॥११९॥ मनोबलात् का ह्यबलापि नामिलद्
रहास्थिताऽहर्निशतदशंवदा । • तदात्मताध्यातधवा रते च का
प्रियाऽभवद् नासनकर्मणा प्रिये ?॥१२०॥ श्रुतेऽथ दृष्टेऽपि पुरोऽङ्गनां यदा
स्मरस्ततापातिशयेन निष्कृपः। १ देवाने दौकनं देवप्रसत्याप्ययं मिलति चेद् वरमित्याशयः । २ एतद्ध्यान रतौ नानासनकरणेन इष्टा भर्नाभूत् । ।