Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 166
________________ पञ्चमः सर्गः । जगत्रये शान्तिकरे जिनेऽपि यः । नरः सुरो वोषसि तद्दिनादिव खगास्तमाचुक्रुशुरारवैः खलु ॥६८॥ भवेऽस्मदीयेऽजनि यत्र न प्रभुः प्रेमा स्वभावेन जिनेन्द्र सेवने । प्रतिप्रभातं द्विजरूपमागताः खगास्तमा चुक्रुशुरावैः खलु ॥६९॥ गच्छाधीश्वर हीरहीरविजयानाये निकाये धियां प्रेष्यः श्रीविजयप्रभाख्यसुगुरोः श्रीमत्पाख्ये गणे । शिष्यः प्राज्ञमणेः कृपादिविजयस्याशास्यमानाग्रणी - श्चक्रे वाचकनाममेघविजयः शस्यां समस्यामिमाम् ॥७०॥ १५५ १ प्रभुः = समर्था । २ प्रभा बुद्धिः । ३ खगाः - मिध्यादृशो देवा विद्याधरा वा । ४ नैषधीयच० प्रथमे सर्वे श्लो० १२८ ।

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190