Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 170
________________ - षष्ठः सर्गः। मितायुषा तृड् जनिता जनाजनै न बाधिका स्यान्नमसो नवाधिका । तवार्णवस्येव तुषारशीकरैः प्रवृद्धवेलेव तुषाररोचिषा ॥७॥ सदाऽऽदिनाथार्च निकादिना दिना. गमे सेमेता स धनं जनोऽर्जनैः। मृषा कषायानपि मा कृथा वृथा __भवेदमीभिः कमलोदयः कियान् ? ॥८॥ न केवलं प्राणिवधो वधो मम प्रसक्तिभाजैकवपुष्मतीहितः । तदाश्रयान्याङ्गिजिघांसयाशयः कृतः क्षयायेव स नारकाश्रये ॥९॥ १ हे जन ! तव मितायुषा कर्तृभूतेन अञ्जनः पापैर्जनिता तृड् न बाधिका भवेत्= निषेधिका न स्यात् । २ आकाशात् । ३ नवीना। ४ चन्द्रण । ५ किं० जनः प्रातः पूजादिनाधनं समेताप्राप्ता। ६ अमीभिः कषायैः कियान् कमलोदयः लक्ष्मीलामः स्यात्। ७ एकजीवे वधः केवलं प्राणिवधो न, किन्तु तदाश्रया अन्येऽङ्गिनस्तेषां जिघांसया कृत प्राशय अभिप्रायः नारके क्षयायैव भवेत् । ममो ममत्वं, ममशब्दोऽदन्तः, अमम-निर्ममा. दिवत् तत्र प्रसक्तिभाजा-रागिणा; ईहिता वितर्कितः।

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190