Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
१६०
शान्तिनाथचरित्रे
इमां नु शिक्षां कथयन्तमीश्वरं त्वदीक्षणाद् विश्वसितान्तरात्मनः । करोतु रक्षा पततो भवाम्बुधावितीह चक्रायुधभूपतिर्जगौ ॥ १० ॥ ततः प्रपन्नत्रतमेनमेनसा वियुक्तमायुङ्क्त गणेशितुः पदे । विगर्हितं धर्मधनैर्निबर्हणं
वदन्तमेवं सकलेभ्य संसदि ॥ ११ ॥ परेऽपि चाक्षत्रिमिता गणेश्वरा बभूवुराप्ताः सदृशं दृशं भृशम् । गणेऽनुगानामविगानधीबलाद्
विशिष्य विश्वासजुषां द्विषामपि ॥ १२ ॥ पदे पदे सन्ति भटा रणोद्भटाः
प्रशामयन्ते शमिनः स्म तानपि । दियुक्तषष्ट्या हि सहस्रसंख्यया
१ श्रनुगानां तथा द्विषां गणे सदृशं दृशमाप्ताः अक्षत्रिमि ताः=षट्त्रिंशद् गणधराः । *६२ सहस्राः शमिनः = यतयः ।

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190