Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
१६८ शान्तिनाथचरित्रेइतीव सौराष्ट्रिकभव्यचिन्तनैः __ स्थितः प्रभुः श्रीविमलाचलोपरि ॥३७॥ स्थितिक्रिया मासचतुष्टये प्रभो ! ___तव प्रिया शैत्यमृदुत्वशिल्पिनः । ऋतोर्जनस्येव सुरैः समं भव
त्विति प्रचक्रे सफलामसौ गिरम् ॥३८॥ तवाश्रयादेव च शान्तिरप्यभूद्
भियां प्रदेशे जिन ! तनवालिके । वियोक्ष्यसेऽवल्लभयेति निर्गता
क्षरालिरीत्याऽत्र कदाप्यटाट्यते ॥३९॥ गुरुत्वभावात् शुचिशास्त्रसंभवात्
सुरार्चितत्वादतिपुण्यभूभवात् । अदीदिपत् तीर्थकृदित्यसौ विभो
लिपिर्ललाटंतपनिष्ठुराक्षरा ॥४०॥ - १ हे प्रभो! मासचतुष्टये तव स्थितिर्जनस्य प्रिया; किं० तव, शैत्यं मृदुत्वं च तस्य शिल्पिनः कारकस्य, शैत्यं कामको. धोपशमात्, मृदुत्वं मानोपशमात् , जनस्य इति गिरं वाणी सफलां चक्रे । २ अवल्लभया अनिष्टया। ३'मट गतौ', 'गत्यर्थाः प्राप्त्यर्थाः', प्राप्यते।

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190