Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 183
________________ शान्तिनाथचरित्रे प्रभोर्विमुक्तेः पदमाश्रिताः सुरा अपूपुरनीप्सितमंद्विसेविनाम् । कदापि साक्षाद्भवनात् कदाचन गताः क्षणेनाऽस्फुटितेक्षणा ममम् ॥ ५२ ॥ सुताः कमाहूय चिराय चुङ्कृतै रिवाण्डजाः पक्षबलं तथागमम् । इहाश्रयन्तामिति शिक्षया क्रमाद् ययुर्विनेया गणिनां गणेशताम् ॥ ५३ ॥ विधौ विधेया मतयो विधेयका १७२ विधाय कम्प्राणि मुखानि कं प्रति । वृथा निरीक्षध्वमितस्ततः किमु ऋते न बोधात् संविधेः शिवाश्रयः ॥ ५४ ॥ गुरोर्निषेवा श्रुतदानपूजना जनाः । कुरुध्वं स्वगुरूदिताध्वना । १ क्षणॆन उत्सवेन, अप्रकटम् ईक्षणं दर्शनं येषां ते, ममं = ममत्वं गताः=प्राप्ताः । २ कम्=आत्मानम् आहूय=प्रसाद्य=अभ्यस्य=प्रत्यक्षीकृत्य । ३ अण्डजानां पक्षे श्रगमं वृक्षम् | ४ विधिः क्रिया तत्सहितं बोधं शानं विना न मुक्तिः ।

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190