Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 187
________________ - शान्तिनाथचरित्रेतञ्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्ग्या महा काव्ये चारुणिनैषधीयचरिते सर्गो यमादिर्गतः ।। इति श्रीनैषधीयमहाकाव्यसमस्यायां महोपाध्यायश्रीमेघविजयगणि पूरितायां षष्ठः सर्गः संपूर्णः ।। श्रीः ।। तस्मिन् । “पृङ्ग चिह्नविषाणयोः क्रीडाम्बुयन्त्रे शिखरे प्रभुत्वो. स्कर्षभानुष" भङ्गिः पुनर्भक्तिवीच्योः" इत्यनेकार्थः; शृङ्गेष-शिखरेषु प्रारो-गतिः प्राप्तता यस्य स मेघः, "गिरौ वर्षति माधवः" इतिवचनात् ;शृङ्गारस्य-मेघस्य भङ्ग्या तरङ्गेण चारुणिरम्ये। नैषधकाव्याजातं नैषधीयं तस्येव चरितं-आचार: समस्यारूपो यत्र तस्मिन् ; सर्गः, यमाः अहिंसादयः पञ्च महाव्रतानि सैव संख्या आदिर्यस्य सः षष्ठः सर्गः संपूर्णः अभवत् ।

Loading...

Page Navigation
1 ... 185 186 187 188 189 190