Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
- १७४
शान्तिनाथचरित्रेदेवनृदेवगणः स्तुतिमेवं
तस्य चकार गणेशवरस्य । मानसतोऽपि च मा क्षणमात्रं
गच्छ यथेच्छमथेत्यभिधाय ॥५९॥ आनन्दजाश्रुभिरनुस्रियमाणमार्गान् ___ व्यक्तान् पदानि निदधद् बहुवर्णसंधैः । चक्रे ह्यनेकपमुखः स गणे गणेशो___ऽप्यङ्गाश्रितत्रिपदिकागंतभूरिलक्ष्म्याः ॥६॥ लोकाननेकवचनामृतलुतदुःख- प्राक्शोकनिर्गमितनेत्रपयःप्रवाहान् । कुर्वन् स सर्वविदनूक्तिरसात् तदो|
रेजे सितद्युतिरिवाप्तगणाधिराजः ॥६१॥ पूर्वं रथाङ्गभृति पञ्चमकेपि पश्चाद्
रागेण वा भगवति स्मितपद्मिनीशे । १ सेव्यमानः मार्गो जैनागमो यैस्ते ईदृशान् व्यक्तान्=पण्डि. तान् चक्रे । २ अनेकान् पाति-रक्षति दयोपदेशाद् ईदृशं मुखं यस्य सः। ३ त्रिपदी-गजाभरणम् , उत्पादव्ययध्रुवरूपा वा।
४ गता प्राप्ता।

Page Navigation
1 ... 183 184 185 186 187 188 189 190