Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
सर्गः ।
कथासु शिष्यध्वमिति प्रमील्य स परम्परामार्गमचालयद् गणी ॥ ५५ ॥ फलेग्रहिः शान्तिजिनोदितागमः क्रमेण शाखाबलः स्फुरत्पदः । प्रमोदजन्यात् श्रवणेन विश्रुतः
श्रुतस्य सेकाद् बुबुधे नृपाश्रुणः ॥ ५६ ॥ दानमदादमदाद् दमदान्ते-दीनदयालुतयाऽवनिपालः ।
शस्यतमे परिसंस्मृतशान्तेः
नम्नि च विस्फुरिते श्रुतियोग्ये ॥ ५७ ॥ शैवपदस्य पदव्यवबुद्धा दुर्णयवर्णितिरेव निषिद्धा ।
रूपमदर्शि धृतोऽसि यदर्थं
चेतसि तत् त्वमिहासि स कर्ता ॥ ५८ ॥
१ जिनोदितागमः नृपाणां प्रवरनराणां प्रमोदाजाताद् अश्रुणः नृपाश्रुणः सेकात् = सेचनाद् बुबुधे - प्रबुद्धः - विकखरो जज्ञे; श्रन्योऽप्यागमः = तरुः जलसे काढू विकस्वरः स्यात् । २ पदानि स्थविरवाचनाचार्यादीनि पक्षे पदं = मूलम् । ३ पदवी = मार्गः । ४ चेतसि=चित्ते धृतः, तत् तस्मात् त्वम् इह कर्ता ईश्वरः ।
"
१०३

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190