Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 182
________________ षष्ठः सर्गः । अगुर्विनेया नवशत्य प्रभु - स्फुटं यतस्तेऽशिशवः परीसवः ॥४८॥ तवापि हा हा विरहात क्षुधाकुलाः कुलाश्रया अन्यतपस्विनोऽधुना । त्वयीश ! भुक्ते त्वनुभुञ्जतामिति गणीन्द्रमाशास्त हरिः प्रशस्तधीः ॥४९॥ विधाय कल्याणककर्म सोत्सवं कुलायकूलेषु विलुट्य तेषु ते । खगा इव स्तूपतटेषु च क्रमाद् दिवं ययुस्त्यक्तशुचः सुरेश्वराः॥५०॥ ततो विजदुर्गणिनः ससंयता उपासकैर्भूपतिभिः कृतार्चनाः । चिरेण लब्धा बहुभिर्मनोरथै- .. रुपादिशन्तः प्रभुशान्तिशासनम् ॥५१॥ १ प्रभोः पश्चात् अनुप्रभु, अत्र “ विभक्ति-" (सि० हे. ३।११३६) इत्यादिनाऽव्ययीभावः। २ अशिशवः तरुणा वृद्धा वा। ३ परे सिद्धा ज्ञानरूपा वा असवः प्राणा येषां ते । ४ विरहोऽत्र भोजनादेः, अधिकारात् । ५ कुलेषु-गृहेषु प्रायः ध्वजादिस्तत्प्रधानं कूलं तटं येषु ईदृशानि स्तूपतटानि स्तूपभूमयः; "कूलं तटे सैन्यपृष्ठे तडागस्तूपयोरपि" इत्यनेकार्थः ।

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190