Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 181
________________ १७० शान्तिनाथचरित्रममैव शोकेन विदीर्णवक्षसा मनः किमाकस्मिकमद्य नोद्यतम् । निवेदितुं सर्वविदे तदास्पदे बिडौजसाऽगामि भुवस्तलेऽञ्जसा ॥४५॥ मयाऽद्य मुक्तिः प्रतिपत्स्यते श्रिया लैया विचित्राङ्गि ! विपत्स्यते यदि । निषेवणाद् मे न कदापि मामतः ___ समेतशैलं चलितुं तु मा भज ॥४६॥ विहाय सर्वामथ तीर्थकृच्छ्रियं . विभुर्ययौ तद्गिरिशृङ्गमुन्नतम् । तदाऽस्मि दैवेन हतोऽपि हा हतः सुरेशितेति प्रलपन्नुपागमत् ॥४७॥ त्रयोदशाहे किल शुक्रजेसिते जिनः प्रपन्नानशनः शिवं ययौ । १ शोकेन न उद्यतम् । २ त्वया अन्यया, त्वशब्दोऽन्यार्थः । विचित्राणि अङ्गानि तीर्थंकरशरीराणि साधनानि यस्यास्तत्सं. बोधने हे विचित्राङ्गि! त्वया अन्यया भवत्या मे निषेवणात् कदापि श्रिया न विपत्स्यते अतः मां मा भज।

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190