Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
शान्तिनाथचरित्रेइति प्रियालीनमलीनमानसा __न सातभाजोऽत्र परत्र देहिनः॥३०॥ कुशासनेनापि कुशासनेन ये
नयेऽनुरक्ता बहुविप्रयोगतः। निवृत्तिमेष्यन्ति परं दुरुत्तर___ स्तरस्विभिर्मोहमहोदधिस्तु तैः ॥३१॥ निजस्य वप्रत्रितयाग्रनिष्ठया __ जनोऽत्र निर्वाणिकया हृते शिवे । इति स्तुते स्मातिमुदैष शोषित. स्त्वयैव मातः ! सुतशोकसागरः ॥३२॥ मदर्थसंदेशमृणालमन्थरः
कदाऽभ्युपेता पथिकोऽथ बान्धवः । इतीह पृष्टो गरुडोपि यक्षराद
तदाऽऽचचक्षेऽस्य हितं ससाक्षिकः ॥३३॥
१ ये कुशासनेन कुप्रवचनेन नये मार्गे शास्त्रे वा रागिणस्ते कदाचिद् निवृत्तिं वैराग्यम् एष्यन्ति, परं तैर्मोहार्णवो दुरुत्तरः। २ निर्वाणी देवी । ३ जनो निर्वाणीम् इति स्तुते स्म । ४ मम कारणमाश्रित्य मृणा=हिंसा कस्यापि दुःखदानं, तथा, आलम्असत्य तत्र मन्थरः अलसः हिंसातोऽसत्यतश्च निवृत्त इत्यर्थः ।
५प्रच्छकस्य।

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190