Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
धष्ठः सर्गः । १६५ स्थिरा सुदृग्मानसनीरजालये
शुचिः सपक्षा चरणानुरागिणी ॥२६॥ मुनेर्गृहस्थस्य च वार्हदागमः
फलानि दत्ते त्रिदिवं शिवं ध्रुवम् । गतिस्तयोरेष, जनस्तमर्दयन् ।
रसेन हीनो भविता धनातपात् ॥२७॥ अहर्निशं सांतपनक्रियाविधौ
प्रवृत्तिभार जैनरुचिं विना जनः । अधः पतेत् दुःखममुष्य बिभ्रत
महो विधे ! त्वां करुणा रुणद्धि न ॥२८॥ मुहूर्त्तमात्रं भवनिन्दया दया
दरेण संसाध्य धियाहतं मतम् । शुभं लभन्ते भविनो विनोदतः
क्षणेन मुक्त्यम्बुजलोचनायुजः ॥२९॥ स्त्रियः श्रियो वा विरहासहा महा
सखाः सखायः श्रवदश्रवो मम । १तयो-मुनिगृह-स्थयोः गतिः एष आगमः । २तम्-भागमम्, अर्दयन् त्रोटयन भिन्दन ।।

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190