Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 176
________________ धष्ठः सर्गः । १६५ स्थिरा सुदृग्मानसनीरजालये शुचिः सपक्षा चरणानुरागिणी ॥२६॥ मुनेर्गृहस्थस्य च वार्हदागमः फलानि दत्ते त्रिदिवं शिवं ध्रुवम् । गतिस्तयोरेष, जनस्तमर्दयन् । रसेन हीनो भविता धनातपात् ॥२७॥ अहर्निशं सांतपनक्रियाविधौ प्रवृत्तिभार जैनरुचिं विना जनः । अधः पतेत् दुःखममुष्य बिभ्रत महो विधे ! त्वां करुणा रुणद्धि न ॥२८॥ मुहूर्त्तमात्रं भवनिन्दया दया दरेण संसाध्य धियाहतं मतम् । शुभं लभन्ते भविनो विनोदतः क्षणेन मुक्त्यम्बुजलोचनायुजः ॥२९॥ स्त्रियः श्रियो वा विरहासहा महा सखाः सखायः श्रवदश्रवो मम । १तयो-मुनिगृह-स्थयोः गतिः एष आगमः । २तम्-भागमम्, अर्दयन् त्रोटयन भिन्दन ।।

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190