Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 175
________________ १६४ शान्तिनाथचरित्रेउपासिकानां निवहस्त्रिलक्षभृत् ___ पुनः सहस्रत्रिनवत्यधिष्ठितः । दयासमुद्रे स लंदाशयेऽतिथी बभूव रत्नाकर एव केवलः ॥२३॥ प्रभुर्विजहे भुवि यत्र केवली बलीयसो मोहगिरीन् विभेदयन् । रसैः प्रसन्ने जनमानसे सखी___ चकार कारुण्यरसापगा गिरः ॥२४॥ मदेकपुत्रा जननी जगतुरा पिता सनत्पूर्वकुमारताविषम् । पुरो गतौ स्वस्य निसयाऽऽगतो विमोच्य मोहात् स हि तावबूबुधत् ॥२५॥ प्रवर्तिनी बाल्यत एव सुव्रताः नवप्रसूतिरैटा तपस्विनी,। १ श्राविकाणाम् । २ तदाशये नृपाशये। ३ अहमेव एकः पुत्रो यस्याः सा । ४ नवनं नव-जिनस्तवः तस्य प्रसूतिर्यस्याः सा; अनवप्रसूतिर्वा न विद्यते नवा प्रसूतिर्यस्याः सा । ५ वरम् अटतीति वरटा, पृषोदरादित्वात् , "वरटा हंसयोषिति गन्धोत्याम्" इत्यनेकार्थे, सितच्छदत्वाद् वरटाया उपमा।

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190