Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 173
________________ शान्तिनाथचरित्रे_कृपाश्रये या कृपणे पतत्रिणि ॥१६॥ फलेन मूलेन च वारिभूरुहा तथा परेषामनुकम्पयान्विता । छचतुःशताढयात्रिसहस्रवादिन श्चतुःसहस्रा मनसोऽवबोधिनः ॥१७॥ शतत्रयीयुक्तचतुःसहस्रिका मुनेरिवेत्थं ममयस्य-वृत्तयः । अभुः प्रभोः केवलबोधशालिनो दिशां प्रकाशादहिमांशुमालिनः ॥१०॥ जगत्त्रयं दण्डितमात्मसात् कृतं •विमोहराजा रजता रजोबले। . त्वयाऽद्य तस्मिन्नपि दण्डधारिणा कृता त्रिलोकी प्रभुताद्भुता करे ॥१९॥ * ३४०० वादिनो मुनयः। १मनःपर्ययज्ञानिनः । २ वृत्तीनां विशेषणत्वात् स्त्रीलिङ्गम् । ३ एकवचनं जातौ। ४ 'म' शम्भुः-तीर्थकरः तत्प्रधानस्य-तदाज्ञानुचारिमुनेः केवलिनः; मम ममत्वं यस्यति-क्षिपति इति शप्रत्यये ममयस्या, इति वृत्ति. विशेषणं वा।

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190