Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 178
________________ षष्ठः सर्गः । मया नु पृष्टो भगवद्विवन्दिषुः प्रियः कियदूर इति खयोदिते । विलम्बतेऽसाविति सा पराङ्मुखी _सखी सखीं तां निजगाद नाऽदरात् ॥४३॥ केचित् प्रभातप्रभया भयादृते - प्रमाद्यतो नीलमणित्विषा निशि । विलोकयन्त्या रुदतोऽथ पक्षिणः स्त्रियाः क्षणोऽभूद्धृतलक्षलक्षणः ॥३५॥ न यावता भागवती लसन्नया श्रुतास्ति गौस्तावदभीष्टता परे । चलाशु तस्याः श्रवणे विचक्षणः *प्रिये ! स कीदृग् भविता तव क्षणः ? ॥३६॥ कथं विधातर्मयि पाणिपङ्कजाद् *विधेर्जिनस्याशनपुण्यमुद्भवेत् । १ त्वया अन्यया, त्वशब्दोऽन्यार्थः । २ चक्रवाकादीन् नीलमणित्विषा भ्रमाद् निशि रुदतः पश्यन्त्याः, भयं विना प्रभातंप्रभयापि रुदतः, 'अद्यापि न रात्रिर्गता, कदा जिनदर्शनं करिष्ये' इत्याशयः । ३ कश्चित् पतिर्जिनं विवन्दिषुः प्रियां प्रत्याह, हे प्रिये ! शीघ्रं चल । ४ विधेः शुद्धक्रियातः।

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190