Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 174
________________ षष्ठः सर्गः। • प्रणूयमानस्त्रिसहस्रयोगिनां गणोऽवधिज्ञानवतां सुरैरिति । विभूषिताऽद्यापि च येन संस्मर कथं न पत्या धरणी हृणीयते ॥२०॥ इतीदृशैस्तं विरचय्य वाङ्मयै गणेश्वरैः पूर्वगणं पटूकृतः। मुमुक्षुवर्गोऽष्टशतीमितः स्थित स्तपोभर यः स्वयमहतारतः ॥२१॥ त्रिलक्षयुक्ता नवतिः सहस्रकाः सँचित्रवैलक्ष्यकृपं नृपं खगः । क्षमां गतो वाऽणुयतिः प्रतिष्ठित श्वकार वाचा परमार्हतं बहुम् ॥२२॥ - १ येन गणेन, विभूषिता धरणी अद्यापि न हणीयते । किं० येन, पत्या स्वामिना।२ संस्मरत्कथं सं-सम्यक्प्रकारेण स्मरन्ती कथा यत्र तत्, क्रियाविशेषणम् । ३ पूर्वगणं विरचय्य पटुः पण्डितः कृतः पटूकृतः। ४ लक्ष्यत इति लक्षः-अङ्कः गणना, विगतः अङ्को यत्र तद् विलक्षं तस्य भावः वैलक्ष्यम्, चित्रं नाना तञ्च तद् वैलक्ष्यं च तेन सहिता कृपा यस्मिन् , तम् । ५ कश्चिद् विद्याधरः आकाशचारी भूचारी वा श्रावकः । ६ श्रावकः। .

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190