Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
१५८
शान्तिनाथचरित्रे___मुपाश्रयसंसदि चाहतेत्यहो ॥३॥ तदस्ति नाभ्यस्तमिह युसदलं
छलं जयन्मन्त्रकलं च चञ्चलम् । तनूभृता येन यमोअप जीयते
जनाधिनाथः करपेञ्जरस्पृशा ॥४॥ धिगस्तु तृष्णातरलं भवन्मनः __ समुच्छलद्वाजिबलं विलोक्य यत् । परं परार्थाच परम्परार्थतः __समुन्मिषद्भूरिमिषेषु हे जनाः ! ॥५॥ करोषि किं दुर्जनतां धनान्वितान्
समीक्ष्य पक्षान्मम हेमजन्मनः । भृशं सखायो विवदन्त इत्यतः
परिग्रहे नाग्रहयालुता हिता ॥६॥
१ जनानाम् आधे मनःपीडाया नाथ: स्वामी । २ यमस्य करपजरवासिना । ३ परः = उत्कृष्टः योऽर्थः ततः= शिवसाधनात् परं दूरे । ४ परम्परया=क्रमेण अर्थतः धनात्, भूरिमिषेषु समुन्मिषत् = जागरूकम्। ५ मित्रं प्रति अन्यमित्रोतिरियम् । ६ हेमसमुत्पत्तित इत्यर्थः ।

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190