Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
# अथ षष्टः सर्गः ॥
न जातरूपच्छदजातरूपता
न कङ्कणाद्याभरणैरलंकृतिः । मुमुक्षुणा कापि विधीयतां धिया स्वजातरूपैकसिचा भवडुचा ॥१॥
वेदन स्वरागादपि वैभवस्थिति
र्द्विजस्य दृष्टेयमिति स्तुवन् मुहुः । विनिश्विकायैष हि वै भवस्थितिं निजां जराजन्मकृताधिसंस्थिताम् ॥२॥ मुखेऽपि नालीकरुचिर्महात्मनां
न संशयो वा न पैराशनाशयः । अवादि तेनाथ समानसौकसा
१ स्वस्मिन् जातं रूपं तदेव एकं सिग यस्य तेन; भवन्ती रुक् कान्तिर्यस्य स तेन । २ यः कश्चिद् रागात् = स्नेहाद् द्विजस्य = ऋषेः वैभवस्थितिं वदन्; यद्वा, इयं वैभवस्थितिर्दृष्टा इति स्तुवन् वै= निश्चितं निजां भवस्थितिं विनिश्चिकाय । ३ पराशनं = हिंसा । ४ समाना = सज्ञाना तुल्या वा ये सौकसः = श्रगारिणस्तेषामुपाश्रयन्ती या संसत् = सभा तस्याम् अर्हता इत्यवादि ।

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190