Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
शान्तिनाथचरित्रे
बिडालबालेन समं रिरंसया चुकूज कूले कलहंसमण्डली ॥ नवी सेयोग्या वसुधेयमीदृशः प्रभोविहारे त्रिदशैरपि स्तुता । रसान् न कांस्कानू समसूत नूतनान् स्वतः स्वमापूर्य च तूर्यनिःस्वनैः ॥ ६५॥ दिगisse पूर्वाप्यपरामधो भव
त्वमङ्ग ! यस्याः पतिरुज्झितस्थितिः । जडेषु नाथः कृतवारुणीरुचिमेमेशितेन्द्रस्तु शतक्रतुर्जिने ॥ ६६ ॥ शून्यं नभस्तद्वसनेन शून्यधी
र्न किं हि नः कौशिक एव यत्पतिः । इति प्रहाय क्षितिमाश्रिता नभः
प्रभो समस्ता विबुधा जंयत्यभुः ॥६७॥ अजन्यभावेऽजनि नातिभक्तिभाग्
१ नवा = नवीना । २ योग्यैः सह सयोग्या । ३ जयति प्रभौ सर्वे विबुधाः = देवाः नभो विहाय भूमिं श्रिताः अभुः = रेजुः । ४ यो जिने भक्तिभाग् न अजनि : न जातः । किं० जिने, श्रजन्य - भावे = उत्पाते सति जगत्त्रयेऽपि शान्तिकरे | तद्दिनात् खगाः = पक्षिणः सुरासुरा वा तम् श्राचुक्रशुः ।
१५४

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190