Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 164
________________ पञ्चमः सर्गः । १५३ . नभःसरस्या घनपुष्करोदयः ॥६२॥ सुरैः कृताऽऽजानुपदं मणीचकैः सुगन्धिभिवृष्टिरिहालिमालया। चलत्पदाम्भोरुहनूपुरोपमा समादधे स्मेरदृशां विशां पथि ॥३३॥ सरित्पचारेऽपि सितेच्छदास्तदा __ खेभावनालीकरुचो व्रतिव्रजे । निरीक्ष्य सारूप्यधिया शनैश्चरा चुकूज कूले कलहंसमण्डली ॥६॥ जिनानुरागाद् छुसदाऽनुयायिना __ स्वहंसरूपावलिभिः समं पथि । कचित् तटिन्या निजजातिदर्शना___ चुकूज कूले कलहंसमण्डली ॥ प्रभोः प्रभावादविरोधबोधनात् सहैव सिंहेन मृगी वनेऽचरत् । १ सितच्छदान् = मुनीन् दृष्ट्वा हंसालिः चुकूज । २ स्वभावेन न अलीकरुचः = मुनयः, पक्षे नालीकं कमलम् । ३ साहश्यमत्या ।

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190