Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 162
________________ पञ्चनः सर्गः। १५१ वयोगणः सुव्रतभाग निशाशनं निरस्य मावान्तकबन्धनेऽप्यहो। न तत्प्रदत्तं फलमादिताऽऽनन । - करौ निरोद्भुर्दशति स्म केवलम् ॥५६॥ ससंभ्रमोत्पातपतत्कुलाकुलं विमोचितात्मा कथमप्यतः स्वतः। कुलायमास्थाय जिनोपदेशतः स्मरन् व्रतं प्रासुकभुक्तिभागभूत् ॥५७॥ मृगः शृगालादिररण्यजः परः __ सरः प्रपद्योत्कतयाऽनुकम्प्रताम् । विचारयन् निर्भरमप्यपादपा मचित्तमावाहगतं स्वतन्त्रधीः ॥५८॥ पुरे वने वा समवासृते प्रभौ सरस्सुरैनिर्मितमम्बुभिर्भूतम् । तमूर्मिलोलैः पतगाग्रहाद् नृपं स्वशब्दितैर्वान्यमिवाभ्यमन्त्रयत् ॥५९॥ १निवार्य । २ स्वकूजनैः पक्षिणामाग्रहादिव नृपं - नरमु. ख्यम् अभ्यमन्त्रयत् = आजुहाव ।

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190