Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 156
________________ . १४५ पञ्चमः सर्गः । यया दिशा धावति वेधसः स्पृहा । भवस्य वश्यस्तदवश्यपश्यधीः प्रवर्ततेऽनर्तितया तयाऽऽतुरः ॥३४॥ तपोविधौ मन्दरसुन्दराशयः स्थिरः प्रभुः स्यान कदापि चञ्चलः । तृणेन वात्येव तयाऽनुगम्यते भियतरेणैव नु कातरक्रिया ॥३५॥ वृते समाधेर्विधिनाऽऽत्मबोधने धनेऽपरस्मिन् न मुनेमनोरुचिः । अनात्मलीनस्य मलीनताऽऽदृता जनस्य चित्तेन भृशाऽवशात्मना ॥३६॥ अथावलम्ब्य क्षणमेकपादिकां धरल्लयं धीरतयकतालयम् । तिथौ नवम्यां शुचिपोषपक्षजे स शिश्रिये केवलबोधमुज्ज्वलम् ॥३७॥ तदुत्सवे कोऽपि जनः सुरो नवा १ कर्मकर्तुः परमेन्द्रस्य आत्मनः।

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190