Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
पञ्चमः सर्गः ।
उपात्तलक्ष्मि प्रभुवक्त्रपाणिना
ह्रियाऽऽनतं काञ्चनमम्बुजन्म किम् । तमुच्छ्रितच्छत्रमिषेण दण्डभृद् निषेवते स्माहत मुक्तसंपदा ||४२ ॥ अहर्निशं सेवनया विभोर्द्विधा
सचामरं चामरमान से प्रियम् । अबुद्ध तं विद्रुमदण्डमण्डितं
पवित्रहस्तं शुचिमेव पण्डितः ॥ ४३ ॥ चकार कश्चिद् वरणत्रयीं न किं सुरश्च सिंहासनमर्हतः पुरः । परो महेन्द्रध्वजमाप्तभक्तये
सेपीतमम्भः प्रभुचामरं च किम् ॥ ४४ ॥ कृतावरोहस्य हयादुपानहौ विनेयुषस्तत्र बलद्विषस्तदा ।
१४०
१ पविः = वज्रं त्रायत इति पवित्रः = इन्द्रस्तस्य हस्तम् = इन्द्रहस्तं पण्डितः शुचिं = पवित्रम् अजानात्; किं०करं द्विधा सचामरम् । २ पीतवर्ण सहितम्, अम्भःप्रभोः :-वरुणस्य चामरमिव । ३इन्द्रस्य ।

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190