Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 154
________________ १४३ पञ्चमः सर्गः। सितच्छदं तं चरणानुरागिणं द्विपत्रितं पल्लवितं च बिभ्रतम् । विभोर्मनोऽन्तः स्मरमेव भावितुं सुरेण चक्रे बहधाऽऽयुधादरः ॥२६॥ कृताभियोगः स तु योगसंगमे प्रयोगदक्षेण तपोदिपेन यत् । स्मरार्जितं रागमहीरुहाङ्कुरं. बभञ्ज मूलादनुकूलया धिया ॥२७॥ विमोहलीलां मिथुनालिपालितां प्रदर्शयन् हंसमहामना मनः। शशाक नोच्चालयितुं विरागवान् मिषेण चञ्चोश्चरणद्वयस्य च ॥२८॥ महीमहेन्द्रस्तमवेक्ष्य स क्षणं सुरं प्रशान्तं बहुधोपसर्गतः। जगाम पुर्यां प्रभुचर्यया मुदं तूदा दधानः स्मृतिसावधानधीः ॥२९॥ अवर्णयत् तच्चरितं विचिन्तयन् १ निकषायमत्या।

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190