Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 144
________________ चतुर्थः सर्गः । कृताधिकोशाञ्जलीपद्मपाणिभिः । सरोजिनस्तिम्बकदम्बद कैतवात् श्रियश्चलत्वं निगदन्निवेह नः ॥ ७५ ॥ जगच्चिरं जीवयता रसार्पणैविरोगता हंसविलासभाविता । सरोजिनस्तिम्बकदम्बकैतवात् कृताऽमुना मे स्वरसानुषङ्गिणा ॥ प्रभा - सितं वा समयज्ञमुज्ज्वलं विभावयेऽमुं कलहंसशिक्षितम् । प्रयोगकर्त्रा विधुना पदे पदे १३३ १ वीनां = पक्षिणां रागता, पक्षे विरक्तता, हंसानां विलासभावित्वं, पक्षे हंसो = जीवस्तद्भावित्वम्=अध्यात्मविचारः । २ प्रभा= बुद्धिः तथा सितम् = उज्ज्वलम् । ३ समः समग्रः यज्ञः=पूजाविधिर्यस्मात् तत्र पूर्वं जलयात्रैव । ४ कलाः = म धुराः हंसाः = योगिविशेषास्तेभ्यः शिक्षितम् । ५ प्रयोगकर्त्रा = सूत्रकारकेण विधुना = चन्द्रनाम्ना; यद्वा प्रयोगः: प्रपञ्चः संसारस्य तत्कर्त्रा = विष्णुनाऽनुयातः, यद्वा विधुना = कृष्णपण्डितेन । =

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190