Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 22
________________ शब्द रत्न प्रदीपः। प्रथमो मुक्तकः। शुद्धवर्णमनेकार्थ शब्दमौक्तिकमुत्तमम् । कण्ठे कुर्वन्ति विद्वांसः श्रद्धधाना दिवानिशम् ॥ १ शब्दाम्भोधिर्यतोऽनन्तः कुतोऽप्यागमसंभवात् । स्वानुवाचैकमानाय तस्मै वागात्मने नमः ॥ २ सरस्वत्याः प्रसादेन कविबध्नाति यत् पदम् । प्रसिद्धमप्रसिद्धं वा तत् प्रमाणं च साधुमिः ॥ ३ "शिवं भद्रं शिवः शम्भुः शिवा गौरी शिवाऽभया । शिवः कील: शिवा क्रोष्ट्री भवेदामलकी शिवा॥ ४ गौरी शिवप्रिया पोक्ता गौरी गोरोचनो मतां । गौरी स्यादप्रसूता स्त्री गौरी शुद्धोभयान्वया ॥ ५ हरिरिन्द्रो' हरिर्भानुहरिविष्णुहरिमरुत् ।। हरिः सिंहो हरि को हरियंजी हरिः कपिः ॥ ६ हरिरंशुईरिीरुहरिः सोमो हरिय॑मः । हरिः शुको हरिः सर्पः स्वर्णवर्णी हरिः स्मृतः ॥ ७ १-२ These verses are not given in B and C. ३ B. साधवः ४ B. शिवः सर्वः शिवः शुक्लः शिवः कीलः शिवः पशुः । शिवा गौरी शिवा क्रौष्ट्री शिवं श्रेयः शिवा स्नुषा । ५ B. देवी. ६A. गौरोद्भवा. ७ C. स्मृता. C adds a st. before this: श्यामा च श्यामवर्णा च श्यामा मधुरभाषिणी । अप्रसूता भवेत् श्यामा श्यामा षोडशवार्षिकी ॥ ९ C. "रिन्दुहे. १. After this verse Cadds : . • अर्कमर्कटमण्डूका विष्णुवासववायवः । तुरगसिंहशीतांशुयमाव हरयो दश ॥ दिग्दृष्टिीधितिस्वर्गवनवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66