Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 34
________________ द्वितीयो मुक्तकः fast वैर्यवस्कन्दो विग्रहो वेपुरुच्यते । मैकोष्ठः कूर्परस्याधः प्रकोष्ठो द्वारकोष्ठकः । प्रोक्तं वितानमुल्लोचं वितानं शून्यमुच्यते । सती दाक्षायणी देवी सच्चरित्राबला सती ॥ वधू वधूर्भार्या वधूः पुत्रवधूः स्मृता । मैक्षे कशिपुरित्युक्तिः मावारः कशिपुर्मतः ।। आडम्बरो गजारावस्तूर्यनाद भण्यते । कपर्दो हरजूटौघः कपर्दः श्वेतकाकिणी ॥ तूबरो निर्विषाणो गौर्नि[:] स्मश्रुस्तूवरः पुमान् । पापीयांसो नृशंसाः स्युर्नृशंसा वन्दिनो मताः ॥ शारदस्तु शरत्कालः स्यादधृष्टचे शारदः । उपहरो रहः स्थानं समीपं स्यादुपहरः ॥ कश्मलः स्यात् पिशाच कश्मलो मोह उच्यते । अवज्ञा कथ्यते रीढा रीढा तिरपीक्ष (य) ते ॥ स्वेदोऽपि निदाघः स्यात् निदाघो ग्रीष्म उच्यते । केतुर्ग्रहविशेषः स्याद् ध्वजः केतुरुदाहृतः ॥ वर्द्धनं छेदनं "प्रोक्तं वर्द्धनं दृद्धिरिष्यते । कशेरुकं जले कन्दे पृष्ठास्थि स्यात् कशेरुकम् ॥ निवांतमाश्रयं विद्यादभिन्नः कवचस्तथा । कीनाथ कदर्यः स्यात् कीनाशौ यमकार्षकौ ॥ २१ २२ १० C. नः स्मृताः ॥ २३ २४ २५ २६ २७ २८ २९ ३० s RC adds before this line: कीरः [च] शुक उच्यते । क्लीबध कातरः प्रोक्तः क्लीमः षंढः प्रकीर्तितः ॥ ४ B. C. वधूरपि । ५ C. भक्षः. B. कभ्यते । १ C. देह उ. कीरो वृक्षविशेषः स्यात् ३ B. स्तन्य'. A. रैश्वर्ये < C gives this line after the next one. A. पशु, B. श्रेष्ठं तू.. ११ A. दधृदय, B. कलपृथ्व, C. कलापृष्ठश्व. 13 B gives this verse after the next one, while C gives the first line of this verse after the first line of the next verse and the second line of this verse after the second line of the next verse. १३ A. B. 'चः स्यात् . 14 cf. n. 12 above. १६ B. प्राहुर्व. १४ B. रातिररीक्षते (?) ॥ १७ Comits this verse.

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66