Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
૨૮
शब्दरत्नप्रदीपः
आगन्तुवर्तमानाभ्यां सहाहोभ्यां च पक्षिणी । श्रुतिविद्भिः स्मृता रात्रिः पुण्या हवनकर्मणि ॥ चिररात्रमिति ख्यातं चिरकालं च सूरिभिः । गणरात्रं तथा रात्रिर्बहुशश्चाभिवासितां । तत् शललीकमाख्यातं प्रच्छन्नं शललैरपि । अन्तर्गतास्थिकं कुडैयमेकं कवयो विदुः ॥ * पञ्चरागिकवस्त्रेण निर्मिताः पुत्रिकास्तु याः । पञ्चालिका इति प्रोक्ता बालक्रीडनकाश्च ताः ॥ सपरिच्छदकन्यायाः प्रदाता कूकदो मतः । सोपवस्थितो भानुरुपरक्तोऽथवा शशी ॥ पोगण्ड इति विख्यातो देहेन विकलः पुमान | मासौ द्वौ चैत्र वैशाखौ तावेव मधुमाधवौ ॥ ज्येष्ठाषाढा तथैव द्वौ प्रोक्तौ शुक्रशुची इति । नभः श्रावण इत्युक्तो नभस्यस्तदनन्तरः ||
विति विज्ञेय मासावाश्विनकार्तिकौ । स्यातां सहःसहस्यौ द्वौ मार्गपौषौ यथाक्रमम् ॥ तपस्तु माघ इत्युक्तस्तपस्यः फाल्गुनो मतः । एकसर्गजनं विन्द्यादेकायनमिति 'स्फुटम् ॥ अनेडमूक इत्युक्तः श्रोतुं वक्तुं च यः क्षमः । समरात्रिदिनं कालं विषुवन्तमुशन्ति च ॥ वात्या वातसमूहः स्यादिल्वला मृगतारकाः । राकानुमतिराचार्याः पौर्णमासीद्वयं विदुः ॥ राका संपूर्णचन्द्रा स्यात् कलोनाऽनुमतिः स्मृता । "शिनीवालप्रमाणोऽर्कसांनिध्ये यंत्र चन्द्रमाः || दृश्यते सा त्वमावास्या शिनीवालीति भण्यते । कुहे (? हि ) ति कोकिलाध्वाने कलामात्रं विधौ स्थितिः॥६१
५९
६०
१ B. मनीषिणैः
• Before this ५ A. ककुदो.
B. कथ
४९
५०
५१
५२
५३
५४
५५
५६
५७
५८
२. B. बहुलवासितासितम् (1) ३ A. "ण्डय". line B adds लोकोऽयं भारतं वर्षं पूर्णस्यादामुषामता (?) ।
६ B. रम्.
B. नः स्मृतः ।
• B. स्मृतम् . ११ A. शि (सि) ता, B. सिनी
१० B. ख्याता.

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66