________________
पञ्चमों मुक्तक। स्थानान्तरप्रधानत्वाद् व्यामिश्रा भवतोऽपि च । साम्प्रतं पृथगुच्यन्तेऽनेकार्थवाचकाव्ययाः ॥ समुच्चये विकल्पोक्तो व्यभिचारे व्यवस्थितौ ।
औपच्येऽतिशये हेतौ चकारोऽन्वाचयादिषु ।। व्यवच्छेदे विवक्षायां विकल्पौपम्यहेतुषु ।। पक्षान्तरविनिर्णीतौ वा-शब्दः स्यात्समुच्चये ॥ "हि स्फुटे हा विषादोक्तौ हन्त निर्दिष्टबोधने । हासोपहाससंवित्तिभावसंबोधनादिषु ॥ अहो साकल्यसाहित्यवृत्तिमात्रेषु दृश्यते । परं वा निश्चयेत्यर्थ-व्यवच्छेदकृतार्थयोंः ।। पश्चात्सत्यवितर्केषु न परेति विनिश्चये । हर्षविस्मयखेदेषु बत-शब्दो निर्बध्यते ॥ किल संख्याक्तौपम्यपूर्वसूचनहेतुषु । असंबुद्धौ निषेधे च वाक्यस्मरणयोरपि । अतिरक्तौ विषादे च न संबुद्धिनिषेधयोः । आमित्येवमतीते स्म मा स्म चेति निगद्यते ।। इतीव संभावनौपम्यपादपूरमहेतुष। न वितकें द्रुतेक किमुत प्रश्नवितर्कयोः । उपहासे विषादे हिं स्फुटानन्तरयोरुत । 'मिथोऽन्योन्यं ततश्चातः पुनः स्याच विनिश्चये ॥ १० अन्तरेणान्तरा-शब्दौ व्यतिरेकोदिती(?)* विना ।। सुष्ठु प्रायः प्रगे प्रातः पुनरत्यर्थतथ्ययोः ॥ ११ अँहर्मात्रणकाः (१) प्रोक्ता वैतथ्या?त्ता सुधा।
अयीत्यामन्त्रणौत्सुक्ययुक्तिसंभावनादिषु ॥ १२ A व्याधिः सं", B. 'अं. २ A. वि. ३ A. चायं (), B. स्तुवाचकाः (8) ४ B: ताः ५ A. हे. B. 'गद्यते.. B. स्तथा 4 B. मिथ्वाऽलीके मिथोऽन्योन्यं ९ B. न पुनर्ननु निश्चये । १. A. रिता (१). ११ A. 'ती.. | B. प्रा. B. परस्परो. r Biअम्हे भामं पणे (1) १५ B. अष्टतानुयोः (१)