Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
शन्दनीयः
७५
६
199
मुखान्तरालमास्यं स्यात् पूर्वे संधिश्च लक्षणे । दृष्टे यत्र प्रसीदन्ति नयनानि मनांसि च ॥ प्रासादः स तु विज्ञेयः सौधः स्यात् सुधा सितः । मन्त्रोद्धारविधानज्ञः क्रियाकाण्डविशारदः ।। आचार्यः प्रोच्यते सम्यक् स्वाम्नायेन च आवस्तः । उपेत्याधीयते यस्माद् वाङ्मयं समुपागते ॥ उपाध्यायः स विज्ञेयो वृत्तिमात्रोपजीवकः । उपमर्दा सवैमल्याः तण्डुलाः पाकयुक्तितः ॥ प्रमथितेन से मन्दाः क्लिन्नत्वादोदनः स्मृतः । मुद्गादिदलपस्विनाः स्वच्छाः स्वपस्तिमाययो: (१) ॥ ७९ प्राध्यादीनां दिशां देवाः पालनाद् विदिशामपि । दिक्पाला इति विख्याताः शक्रवह्नियमादयः ॥ पाञ्चजन्यं विदुः शङ्खं हरेश्वक्रं सुदर्शनम् । कौमोदकी गदा शार्ङ्ग कार्मुकं नन्दकस्त्वसिः ॥ "शिवस्य समिध्या ( ? ) वारिस्वशब्दं स्थिरमेव च । शिवगङ्गेति विज्ञेया दुष्प्रापा दुष्कृतात्मना । नाम गोत्रं च मन्त्रं च या अभिव्यापकाः स्वयम् । सुतृणां काव्यपिण्डस्य विज्ञेयाचित्रनवः || उत्पत्तिः मलयो वंशा मन्वन्तरर-विनिर्णयः । वंशानुचरितं यत्र तत् पुराणमिति स्मृतम् ।। नाम्ना येणादयः सिद्धाः समासविधिनापि ये शब्दास्ते वाक्यतो धातोर्वोदयः कविपुंगवैः ॥ मुक्तक एव चतुर्थी गुणभोग्यः संनिवेशितः शब्दैः । वाक्य विबोध्यैर्नित्यं नितरां श्रूयते लक्ष्मीः ।। " इति " शब्दरत्नप्रदीपे चतुर्थी मुक्तकः समाप्तः ॥
८१
८५
८६
B. दु २ A. 'विचक्षणैः A omits this line. ५ B. • B adds before this: 'आर्या ॥' १० A. ससुषं (1) वै.
१३ B adds ठोकाधिकारः
•
.
११ Bomits.
१४ B. 'र्थ'.
७८
८०
८२
३ A. साधि, B. सातिनेमे. सुप्रापा सुकृतात्मना ।
B. संनिधिशब्दैः
८४
६ B. 'तोः स्मर्तव्याः
A. वितरतु १२ A omits.
१५. B. काण्ड:

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66