Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 55
________________ 年 शरत्नप्रदीपः पूर्वकाले पुरा माहुः माचुर्ये रमसा बळात् । नित्यं प्रतिदिनं ज्ञेयं सर्वनायें परि-ध्वनिः ॥ ततो (१) च ज्योतिके धोते चैत्रसमुच्यते (१) । तथैस्थं स्वयं स्वार्थे हि यस्मादिति विस्मये । कौत्स्ये [च] मृदुरातोरणे बोऽयं कुष्ठी विधीयताम् ॥ ४० इति शब्दरत्नप्रदीपे पञ्चमो मुक्त [क]: समाप्तः ॥ १ B दभरिक्षियो नैजमेवेस्यमु (?) च्यते । B. B. का २ B. विस्मयः स्मृतः । ५ B. म थभिधीयते । ४ B adds छोकाधिकारः

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66