Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
३३
पञ्चमो. मुक पाहुनक्तं रजन्यर्थे दिनाय च दिवा दिनम् । संज्ञायां नामसत्तायामस्ति साध्येऽभिधीयते ॥ २६ उत्सारणे फडित्याहुर्वषट् वौषट् तु तर्षणे। अभि सामीप्यदरोर्ध्वदेशेषु परिकीर्यते ॥ . २७ सामीप्ये समया-शब्दः सामीप्ये निकषोच्यते । नानाऽनेकपकारार्थे तत्क्षणात्सपदि स्मृतः ॥ २८ चिराचिरेण कालस्य प्रकर्षोक्तौ चिराय-वाक् ।। दूराद् दूरेण दूरं च अविकृष्टं च देशकम् ॥ लघु-शब्दोऽपि शीघ्रार्थे दरोराप्तव्ययान्तिके(?)। अग्रेत्यामन्त्रणे हाहा क्रोधकृत्यनिवारणे ॥ विकल्पेऽहह हाहेति नं(१) प्रतीते च वर्जने । प्रदोषे सायमित्याहुर्बाढमत्यर्थयुक्तयोः ॥ समं साकं सहाथै च कल्यं(?) श्वरमनुद्धते । पश्चान वरे सत्ये च ध्रुवं कृत्ये च निश्चये ॥ ३२ अभिन्नेषु पुनर्भूयों मध्येऽतः प्रणतो मतः । पूजायामति-सु प्रोक्तो नीचैनिम्नः शनैर्मनाक ॥ ३३ प्रकटीकरणे प्रादुराविविश्वसितेऽनिशम् ।। बहिधेि अधोऽधस्ताव पुरोऽप्रमिजिते द्रुते ॥ ३४ तिरश्चीने तरीत्युक्तिस्तरी सत्यार्थकीर्तने ।। आहि त्वरायामाहीति आक्षेपे आहि कीर्त्यते ॥ ३५ बाहुल्यार्थे स्मृतः प्रायः उच्चैरत्यर्थतुङ्गयोः। योऽतीते मते काले हानागते वो निगद्यते ॥ ३६ प्रश्ने तर्के च किं प्रोक्तो वरमिष्टप्रशंसने। अमाशब्दः सहाथैः स्यान् विषेधे वाभिधीयते ॥ ३७ प्रहासाग्रनयोरोभिः (१) प्रतिपत्तावहा तथा ।
एकत्वेऽर्थे सकृद् विद्यादुत्कर्षे निश्चये परम् ॥ ३८ १ B विधीयते. २ B. दूरेवासंतवा'. ३ B. 4. ४ B. 'नश्वर (2) ५ B कन्यं. : A. अहमिने. A. ८ A.B. 'का ९ A. "सितम् . १. B. स्थादिभाव (2), B. पुनोदित (१) ११ A. वा प्रतीयते..

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66