Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
चतुर्थों मुकका यत्रापि स्यादमावास्या नष्टचन्द्रा कुहूरिति । ऋचो यजूंषि सामानि कर्मविद्या त्रयी मता। ५२ भान्वीक्षिकी तर्कविद्या वार्ता कृष्यादि कर्मभाछ। समग्रमर्थशास्त्राणि दण्डनीतिरितीष्यते ॥ मन्वादिधर्मशास्त्राणि स्मृतयः स्मरणोदपि । ऋग्यजुषोरधीती यः स होताऽध्वर्युरिष्यते॥ ६४ सानाय्यं हविरेव स्यादुद्गाता सामतो मतः । आषाढो वतिनां दण्डः सोमपीथीति सोमपः ॥ ६५ स्वसंस्काराद् द्विजो भ्रष्टो व्रात्य इत्यभिधीयते । 'त्यक्तानिरिहा प्रोक्तो दीक्षितो मखसोमपः ॥ ६६ यजमानः स्मृतो यष्टा हुतामौ च वषट् कृत। इष्टापूर्त" ध्रुवं" दानमन्यत् पूर्वमुदाहृतम् ॥ ६७ ब्रह्मस्वाध्यायसंवृत्तिर्ब्रह्मचर्य समिष्यते । अभिमन्य हुतं सम्यग विन्यादुपाकृतं पशुम् ॥ ६८ अन्वाहार्य विदुः श्राद्धं मासिकं विधिकोविदाः । दर्शस्त्वसितपक्षान्ते सदस्या विधिदर्शिनः ॥ ६८ "दिव्यः स्यादिति सत्रस्य शेषं प्राज्ञैरुदाहृतम् । सिद्धश्चाष्टगुणैयुक्तस्त्रिवग्गों धर्मपूर्वकः ॥ पाचीनावीती विख्यातः सत्यपाणौ समुद्धृते । : हव्यं दैवे विधातव्यं पैत्रे कव्यमिति स्मृतम् ॥ ७१ योषित मुख्या वरारोहा वीरा स्यात् पतिपुत्रिणी।। प्रसाधनज्ञा स्वैवशा सैरन्ध्रीति निगधते ॥ कात्यायन्यद्धवृद्धा च सा राजवरवर्णिनी।. मध्यस्थानं भुवोः कूर्चस्तारकाऽक्षिकनीनिका ॥ ७॥
स्त्रीणां पूर्वकटीमागं जघनं कोविदा विदुः । - नितम्बमपरं मागं गुल्फ पादस्य पूर्वतः ॥ ७४ .......... , B. 'त्र सा. २ A. °पर्व', B. 'स्या'. ३ A. 'सर्व'. / B. दिभिः ५ A. पाणी(? नी), B पी[थी. ६ A. दिना. . A. न'. - B. नष्ट'. ९ A. तन(दि)प्टे. .. B. 'ती ११ A. थं. १२ A. 'व', B. बो. १३ A 'नादं स्यात् ४ A.B. स्या'.
१५ Bomits this line.
१.
A. स्व.

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66