Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 48
________________ चतुओं का कल्या कल्याणवाचोक्ता सत्यकल्पा पियाप्रिया । पूर्वापरोक्तमलिष्टं द्तं स्वगतं मतम् ॥ ३५ 'स्पष्टं चित्रपदं नाम ग्राम्यमश्लीलमुच्यते । काश्चनं रजतं प्रोक्तं हिरण्याख्ये कृताकृते ॥ आहते च स्मृते रूप्ये ततोऽन्यत् कुप्यमुच्यते । भूषणं कनकं शङ्गी गवाधं पादबन्धनम् ॥ वेश्यावासोऽपि वेशः स्यादातोघं मुरजादिकम् । अर्थप्रयोगमाचार्याः कुशीदं परिचक्षते ॥ वार्दुषिक्यं च तवत्तिस्तक्रिया च विकूणिका । स्मातां ग्राहकदातारावधमर्णोत्तमर्णको ॥ ३९ कुमुदः प्रतिभा श्वेतो बभ्रुः कनकपिङ्गलौ। रक्तश्यामः स्मृतो धूम्रः पिशङ्गो रोचनाप्रमः ॥ ४० मेचकः शिखिकण्ठाभो हरित श्यामोऽसितासितिः।। आरक्तः पाटलो वर्णः शोणः कोकनदारुणः ॥ ४१ आसारो वेगवान् वर्षः पावडम्भोधरागमः । शीकरः पवनास्ताम्बु मेघाग्निः स्यादिरम्मदः॥ ४२ दृष्टया संभूतशस्यो यः स देशो देवमातकः। नधम्बुवृद्धशस्यो यः सनदीमातृको मतः॥ वरपूर्वा तु या नारी सोच्यते दिधिपूरिति । सोऽग्रेदिधिषुराख्यातः पुरुषस्तत्पुरन्ध्रिकः॥ ४४ खगा मृगाः स्मृताश्छेकाः सर्व देव गृहे रताः । यदुष्ट्रिकादिकं भाण्डं तदेवाऽऽवपनं मतम् ॥ रजतादिकृतं तत् स्यात् भृङ्गार जलदायकम् । अवकेशी फलैर्वन्ध्यः सर्वलोहं च तैजसम् ॥ व्याख्याता भैक्षर्दाता च प्राज्ञैश्च विकुलाविति । स्थानं मूलादधिष्ठानात् शाखानगरमुच्यते ॥ संसप्तकाश्च समये संग्रामादनिवर्तिनः ।। 'पद्याऽतः पथसंबन्धो गव्यूतिः क्रोशकद्वयम् ॥ ४८ लेषं. २ B. स्पृ. ३. A. "ते. ४ B. (१क)नक. ५ A. वर्षः स्यात् . B. धनं (1) ७ B. तरु. B. तो: दाता. .. B. (2)

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66