Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 46
________________ चतुर्थों मुक्तक विषलिप्तफनो वाणो यः स दिग्धे इति स्मृतः । दुरापेऽपि च कृत्ये यः स्यादनव स्थितक्रियः ॥ १२ महोत्साहः स विज्ञेयः पुरुषः कृतनिश्चयः । इंहितं स्तनितं प्रोक्तमालानं बन्धनं मतम् ॥ १३ मदो दानं गजेन्द्राणां वमथुः करिसीकरः । दन्तान्तपतिमानं च सृणिरुक्तस्तदवशम् ॥ १४ विन्दुजालं शरीरोत्थं पद्म विज्ञाः प्रचक्षते। आधोरणो नियन्ता स्यान् निषादी पाजिता गजी(१) ॥१५ आजानेयः कुलीनोऽश्वः पोतः पोक्तः किशोरकः । काम्बोजश्चैव बाल्हीकः साधुवाही विनीतकः ॥ १६ पोथं घोणान्तरं पाहुरितं वलितं मतम् । अधकानः स्मृतो वाजी मृगयायो विचक्षणः ॥ चक्रं चापस्कर विन्यात् कूबरं युगमध्यगम् । श्रेयमिष्टफलं दैवं तद्विपर्यामतोऽनयम् ॥ इष्टार्थानर्थयोर्दूराद् दीर्घदर्श इति स्मृतः। 'बेहद् वृषोपगा गौः स्यादुत्तमा नैचिकी मता॥ कारयाऽथ सयंप्रजने समाना च सवर्णिका । दुसमानाप्यसंदाना मुव्रतेति निगद्यते ॥ दोहकाले पयोहीना संधिनीति विधीयते । मौदो वत्सो वत्सतरः प्रष्ठौही गर्भिणी मता ॥ विद्याद् दध्ययनं द्रप्स "घृतं सपिनिशान्तरम् । हैयावीनमित्युक्तं नवनीतं विचक्षणः ।। समा गिरेः क्षितिः सानुरधःस्थानादुपत्यका । परं तीरं विदुः पारमर्वागवारमावर्चुः ॥ २३ B. विष. २B omits. A. प्रतिक्रिया । A. कर. ५ A. पासिताप्रजः, B. सासितव्रतः (B. स विय[:] किसेगका ७ B. स्मृतिः A. वृ. ९ B. सावधेनुनि'. • A. रतं, B. इतं. " B. सर्पिः प्रयानकम. A. परमावः , B..परमेवचः

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66