________________
चतुर्थों मुक्तकः । यो जयेद् राजसूयेन मण्डलस्येश्वरश्च यः।। पृथ्वी प्रशास्ति यस्याज्ञा स सम्राडभिधीयते ॥ 'सबुदिः सचिवो राज्ञस्तन्मन्त्रं निश्चिनोति । नियुक्तः कर्मणि माझा स कर्मसचिवो मतः ।। यो रोजरक्षवर्गः स्यात् सोऽनीकस्थो निमयते। अन्तापुरे येऽधिकृतास्तेऽन्तर्वेश्मिकसंशकाः ॥ 'यथार्थयुक्तस्तु चरः प्रणिधिः प्रणिगधते । एष ग्रामाधिकृत्यश्च स्थायुष(?क:) पुरुषो मतेः ॥ पण्डो वर्षधरः प्रोक्तो घृताध्यक्षश्च सारिकः । विषयानन्तरं शत्रुमित्रं च तदनन्तरम् ॥ यो लक्ष्याच्युतबाणः स्यात् सोऽपरादेषु ण्यते । कलिविन्यसनं व्यूहो वाज[:] पक्षो भवेदिषोः ॥ मत्यासारं विदुः प्राज्ञाश्चमूजघनमाहवे । प्रत्यरि सेनागमनं जानीयादभिषेणक(?न)म् ॥ ७ तुरगरयपत्तीभं सेनाङ्गमभिधीयते । स्यात् पतिसर आरण्यः प्रतिरोधः समापेनम् ॥ ८ वृत्ते वय॑ति वा युद्धे पानं स्याद् वीरपानकम् । चापध्वनिश्च विस्फारः कबन्धमशिरो वपुः॥ ९ निबन्धन मेखला)मङ्गस्य ग्रहणं स(१द)मः। वस्थो रथगुप्तिश्च गुल्मं सज्जनमिष्यते ॥ १० पुरुषो रिपुयुक्तो यः उ(?अ)पसय्य(?प): स भण्यते ।
तदभिभयमाख्यातं सबलाद भयमेव यत् ॥ ११ १-२ B interchanges these two verses. 1 B. राजा. It must be चरो यथार्थयुतस्तु ५ A. पुरुषोत्तमः A. गाध्ये', B. 'राधे' ७ A. बेमा, B. श्वेमा. ८ B. परिसेपः ९ A. °पना ॥ १. A 2, B. 0 मलल्या. 99 B omits this verse.