Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 44
________________ तृतीयो मुक्तकः श्रोत्रश्च श्रवणे कर्णे तातस्तु पितृपुत्रयोः। कुट्टिमे शफरे मत्स्यो रूपं मृतौ विदुर्विधौ॥ २९ अवटौ कालग” च निमित्ते हेतुर्लक्षणे। हिते शक्ते समर्थः स्यात् प्रशान्त(?न्ता)कठिनौ मृद् ॥ ३० स्थूलौ जडबृहन्तौ [च विप्राश्च दशना द्विजाः। असदमियावलीको सहायपणिधी मैतौ ॥ ३१ रचितोऽयमनेकार्थों यथास्मृति [च युक्तके तृतीयेऽपि । उपजयतां सौभाग्यं पठतां श्रद्धावतामनिशम् ॥ ३२ ईति शेन्द[रत्न]मदीपे [पादाधिकारः] तृतीयो" मुक्तकः" । . A. B. नौजुष्ट. २ A. के. ३ A. अवयो. ४ B लक्ष्मणे. ५ The reading is doubtful. It represents the main word, given in nom. dual. . B adds eraf before this verse. ७ उपजीयात् ! Or उपजायता सुभाग्यं ? -B.C. इत्यनेकार्थः ९B.G.omit. १. B. य. " B. कांडः, C. ऽध्यायः १२ B adds समाप्तः

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66