Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 42
________________ १४ तृतीयो मुकः अरिष्टपिष्ठको कस्को षौ दानवचैरिणौ । 'पङ्गुपवारुणौ पोणावम्बरौ व्योमवाससी ॥ उदानाख्यौ मरुद्वन्धौ 'निलंसौ वटदुग्धिलौ । ध्वासः काको बको ध्वाक्षो नगः शैलो नगो द्रुमः ॥ १२ खटो हुस्वः खटः क्रूरः क्षितिः पृथ्वी क्षितिः क्षयः । क्षयं गेहं क्षयो हासः श्रमः खेदः श्रमा क्रिया ।। १३ कण्ठो विधिळः कण्ठः महिः कूपः पहिः सरः। उन्दुरे सूकरे कोल कलि कलहकालयोः ।। शंशाङ्कस्वर्णयोश्चन्द्रः किरिः सूकरलोहयोः । बहिर्दर्भो" जलं बहिर्लाङ्गलं हलमम्बु च ॥ निमित्तहृदये हेतू हीरौ बज्रमद्धेश्वरौ ।। काश्मीरकशुकौ कीरौ वीसै विक्रमवान्धवौ ॥ १६ कौशिको वासयोस्क सायकावलिमार्गको मार्गणो याचको वाणो मानणं मममांसता () ९७ ध्यान्ताचलौ मत्तवन्धों मयूरानी शिखण्डिनौ। कैमरः" कोमले काम्ये सेमरो युद्धसंघयोः॥ १८ १ Cadds मयोष्ट्र(? ऽश्वः) करभः प्रोको लक्ष्मीर्मा च प्रवक्ष्यते । कं पानीयं बलं प्रोक्तं नीहारं हिम उच्यते । २ A. शौ. ३ पड . is denoted by श्रोण, not by शोपा. ४ A, [उदाना, C. उदा. उदान is a kind of मरुत् , but पन्ध is denoted by उदान, not by उदान. ५ C. कामं शकशरासनम् । Qinterchanges this line with the second line of tne next verse. o cf. n. 6 above. A B. e. C. ?jt. «Gomits this line. ९ A. कोलयोः १. B. बों, C. दप्तो. " B. C. वनि. १२ C: हरी: ३C. सर्पिको(1) वनि (2): १४ B C omit this line. १५ C. वातावतो(१) च व्याधौ च शिखिनौ वनिपावको । A. B. मतो वाथ्यौ १६..C gives this line after st. 20. Cf n. 4 on p. 22. M-A, कसर, B. कमलं, C. एकः १८ C. काव्यो(१). १. C. समयो (३) २. B. सन्धियुद्धयोः, C. धसोबासोः (1)

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66