Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 40
________________ द्वितीयो मुक्तकः वत्तिर्दीपशिखासूत्रं वतिर्नेवाअनोदिता। धूम्राटश्च कलिङ्गः स्यात् कलिङ्गो देशवाचकः॥ ८८ शैले तृणविशेषेऽक नृषु गर्नुरिति ध्वनिः। 'शेलुस्तृणविशेषश्च शेलुः श्लेष्मातको मतः॥ ८९ शैलः पर्वत आख्यातः शैलः शिलासमुद्भवः। वाल्मीकश्च सीमिकः स्याद् वाल्मीको वाग्विशारदः ॥९० समाजः कुञ्जरो ज्ञेयः समाजः समयो मतः । मांजिका पक्षजातिः स्यात् प्राजिका नीलमक्षिका ॥ ९१ सारसो लक्ष्मणः प्रोक्तो लक्ष्मणो राघवानुजः। लक्ष्मणा औषधी मोक्ता कथयन्ति मनीषिणः॥ ९२ इति शब्दरत्नप्रदीपेऽधश्लोकाधिकारो द्वितीयो" मुक्तकः ॥ १ B. मंमुदिति. Both readings are doubtful. २-३ Bomits these lines. ४ A. समीकः ५ B को वा. ६ B. समीको वा वि.... . A. प्राजितः . B omits this line. ९ A omits. - ...B. C. 'यः १, B. कांडः, Comits. १२ B adds समाप्तः .. .

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66