Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 38
________________ द्वितीयो मुक्तकः परायणं रिपुस्थानं तत्परश्च परायणः । करिपृष्ठे कुले वेणौ वंशाख्या कविमिर्मता ॥ - ६१ जटाजूटे शिखण्डोक्तिी कलापे च शिखण्डिनः । शिष्टभाजनदेहेषु पात्रशब्दः प्रचक्ष्यते ॥ ६६ पादत्राणे दले पक्षे लेख्यवस्तुनि पत्र-वाक् । द्रव्येऽसिपरिधानेऽपि क्रियापीनेऽपि कोश-वाक् ॥ ६७ हंसेऽनौ गरुडे चन्द्र द्विजराज इति ध्वनिः । कैवतेऽपि च कैवर्तः कैवर्तः सलिलेंचरः॥ पिप्पलाख्या जलास्वच्छवस्त्रकर्तनवस्तुषु । चन्द्रमाश्चन्दनो ज्ञेयश्चन्दनं मलयोद्भवम् ॥ सकला बीहयः सस्य विज्ञेयाः सस्यमिक्षवः । दृषधरण्यसस्ये चै कुरुविन्द इति श्रुतिः ॥ करवीरश्च मास्यादङ्गुष्ठः करवीरकः । कैरिणा बन्धनस्थानं वारि वारि जलं मतम् ॥ ७१ मध(चु)रं भूरि विज्ञेयं भूरि काञ्चनमेव च । सूदः स्यात्सूपकारश्र्थं सूदो ज्ञेयः कुँरंटकः ।। भेषको दुर्जनो ज्ञेयो भेषक सरमामुस । सूतो भास्कर इत्युक्तः सुतः सारयिरुच्यते । ॐ प्रतिरोधकस्तु चौरों दजैनः प्रतिरोधक। सौवीरोऽश्म(व)विशेषः स्यात् सौवीर काठिज" मतम् ।। ७४ Cgives this line later on (cf. n 19 below.) २ B. 'मिः स्मृता॥ ३ C. कपालेषु which must be corrected into कैलापेषु. - B. द. ५ B. प्रचक्षते ; C. प्रवर्तते. रणे. . C. पक्ष. ८C. शिष्टपरीवारे. B. ने च. . C 'गमने. ११ C अध्वनिः स्मृतः। १२ C. तु १३ C. ध्वनि: C. वारीणा. १५ C. भूमिर्वि. C. भूमिः . १७ B. स्तु: १८ A, B कुदम्बिका १९ Cadds here परायणी रिपो सैन्य तत्पतिश्च परायणः । Kof. st. 65 above). and ends this मुफक fust there. इत्यनेकार्थमंजर्या द्वितीयः ॥ However, thefeas an Addendent at the end of the Ms., which gives st. 73=78 of this g . २० C. बोध. . व. २२ C. काला

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66