________________
३२
शब्दरत्नप्रदीप: 'उत्सङ्गे सूकरे क्रोडो वत्सः स्व(? त)र्णकपुत्रयोः । कान्त्यनातपयोश्छाया दया हिसानुकम्पयोः ॥ १९ द्वैमो वृक्षे पुराणेऽन्ने ध्रुवो निश्चितनित्ययोः। संघाते पूरणे पूरः सरः सूर्यनरेन्द्रयोः ॥ धीरौ साविकधीमन्तौ वरौ श्रेष्ठहुताशनौ । पँतौ शलभादित्याव स्फाटिकभास्करौ ॥ गुह्यं कार्ये च कौपीने संज्ञे स्तो नामचेतने । मधुरौ च प्रियस्वाद् शम्भू ब्रह्ममहेश्वरौ ॥ कार्यरिद्धौ तथा कृत्यौ बभू नेकुलपिङ्गलौ । स्पष्टप्राज्ञौ स्मृतौ व्यक्तौ दीप्तिः स्वेच्छा तथा रुचिः ॥ २३ नित्यं स्वं च निजं मोक्तं बलदीप्तौ तौजसी। हायनं वर्षमोजश्च हेती शस्त्राचिषी मते ॥ २४ आशासंज्ञे ककुप्तृष्णे स्तनमेघौ पयोधरौं। . अभिरूपं बुधे कान्ते जामिः स्वसृकुलस्त्रियोः॥ २५ उदयाधिगमौ प्राप्ती वहिसूर्ण विभावम् । वृजिनं मलिने पापे प्रज्ञानं बुद्धिचितयोः ॥ असन्मायाविनौ लीको वीर्योद्यमौ पराक्रमौ । वराके मूषके दीन: प्लवकः कपिभेकयोः॥ २७ यज्ञः पूजा च दानं च दृष्टिभी(श्री)लौ तथा मते । चीवर वल्कले वस्त्रे कृष्णं काले तथोदरे (2)॥ २८
क्रिमा।
•
9-7 C gives these verses after the first line of st. 21, where they read as follows:
C. वलांग:(१) सूकरकोडो वत्सस्वकर्ण(?)पत्रको । कान्स्यनातपशा(?) छाया दया हिसानुकंपयोः । मो वृक्षेषु रत्नेषु [ध्रु]वो निश्चितनिधयो(?)ः। संघाते पूरणे पूरः (सू )रः सूर्यनरेश्वरः(१)
३. C. वीरो. . .r C gives st. 19-20 here and the second line of st. 18
thereafter. This marks the end of this canto, expressly stated as इत्यनेकार्थस्तृतीयोऽध्यायः ।
५ B. कनक The reading in B is not legible. * here seems to be intended for अलीको. ७ B. भीरुः
B प्लवः कपिक ९ A. B. मृतौ (1). १. B. चीवरो.