Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 41
________________ तृतीयो मुक्तकः । इतः प्रभृत्यनेकार्था ज्ञेयाः प्रत्यहि रिमिः ।। राजा चन्द्रो नृपो राजा पयः क्षीरं पयो जलम् ॥ १ मित्रो भानुः सहन् मित्रं दरं छिद्रं दरं भयम् । 'ओघः पूरोऽथ वेगश्च व काननसम्बु च ॥ २ 'इला भूमिर्मता गौश्च संज्ञा चित्तं च नाम च । 'शैलोऽदिरंथमानद्रिां भानुर्भानुरर्यमा ॥ ३ श्रीकण्ठः स्थावरः स्थाण हय(१)च्छागाच्युता अजाः । गोविन्दो हरिगोसंख्ये शिवः कृष्णो वृषाकपिः ॥ ४ शरीरोत्सेध्योः कायः सन्धावधिप्रतिज्ञयोः। तेजः पुरीषयोर्वचों वसतिः स्थानक्तयोः॥ ५ सरित्समुद्रयोः सिन्धुः शालः प्राकारवृक्षयोः। चातकापत्ययोः स्तोकः पापव्यसनयोरघः ॥ ६ पिपासालोभयोस्तृष्णा भुवनं तोयलोकयोः । "मघाश्वमेधयोः काश्यो वार्डवो ह्यनिविषयोः ॥ ७ निस्त्रिंशौ खड्गपापिष्ठौ भृङ्गबाणौ शिलीमुखौ। 'मौनमण्डने निष्कौ स्तो बाष्प उष्मा तथाश्रु च ॥ ८ वृक्षजातिगजो पीलू प्रदरौ रोगमार्गणौ । "मूकरोष्ट्रौ च करभौ हावौ केंन्दनविभ्रमौ ॥ ९ नवयनलौ दावौ जीमूतौ मेघपर्वतौ । वल्लवौ सूदगोपालौ चिकुरौ केशचञ्चलौ ॥ १० १ B. अत: २ B वेदिभिः ३ A. गृहम् . r C gives this line along with the two succeeding lines later on. cf. n. 12 below. ५ cf. n. 4 above. ६ B. °मिः स्मृता. A. cf. n. 4 above. ८C. गव उच्यते। 8 Comits. १. B.° कूपयोः । " B. साल: १२ Cgives the three lines mentioned in n. 4 above, between the two lines of this verse १३ C. मद्यमध्यमयोः । १४ °वश्वाग्नि. १५ BC omit this line. 94 C gives this line and the succeeding one after the first line of still 1. A. स्कन्दन'. १८ct. n. 16 above.C: परममि(न)लो.

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66