________________
शब्दरत्नप्रदीपः धुनो(?) धवे च दम्भे च गहरे गहनेऽपि च । न्याये तुल्ये विधौ काले दण्डे वित्ते च कल्प-वाक् ॥ ११
आत्मेति ब्रह्म-धी-देह-मनो-यज्ञ-धृतिष्वपि । पर्याप्तौ शिक्षिते पुण्ये क्षेमे च कुशलध्वनिः॥ १२ प्रत्ययः शपथे छिद्रे विश्वासास्तित्वहेतुएं । पदं स्थाने परित्राणे क्रमे वस्तुपतिष्ठयोः॥ १३ दोषे व्यपगेमे दण्डे स्यादत्यय इति श्रुतिः।। स्वभावे तेजसि स्थाने धामशब्दो निगद्यते ॥ १४ ज्ञाता(तौ) चात्मनि चात्मीये धने स्वाख्या प्रयुज्यते। कूटाख्यानृतंयन्त्राभ्यां घने मायाधरेषु च ॥ १५ परिच्छेदे प्रमाणेऽल्पे मात्राख्या परिकीर्त्यते । इडाशब्दश्च पानीये भूमौ वा व्यसैने मतः॥ १६ साधु-सत्ता-प्रशस्येषु त्रिष्वेव सदिति ध्वनिः । प्रधाने राज्यलिङ्गे च ककुदाख्या प्रवर्तते ॥ १७ मानमण्डनयोनिष्को निष्को दीनाररुक्मयोः । युग्मै (ग्य)संयोगयोरङ्कः स्यादको लेख्यलक्ष्मणोः । विशिरस्के नरे नीरे कबन्धाख्या खलेऽपि च ॥ १८ मरौ वृक्षविशेषे च धन्वन्-शब्दश्च कार्मुके। .
अतिलोम स्मृतं वर्त्म वर्त्म मार्गश्च कैथ्यते ॥ १९ वर्म ,हप्रमाणं स्याद् वर्म देहश्च कथ्यते ।
दायादः सहन(ज): प्रोक्तो दायादस्तनयः स्मृतः ॥ २० • A. धुनी. २ C.-वाग-. A. "स्तिक[शा]नुषु । ४ B. लक्ष्ये ; C. लक्षे. ५ A. 'गते. C. प्रवर्तते. B. ख्या मृग'. ८ A. क्षरेऽपि ; B. करेषु. ९B. 'त्राणे. 1. B. कीर्तितः(ता), C. च प्रवर्तते । ११ C. °नेषु च ॥ 78 C adds before this
कीकस शिल्पमित्युक्त कारु शिल्पं च कथ्यते । महेश्वरो हरः प्रोकचौरस्त हर उच्यते ।। १३ B. प्रकीर्णते. १४ cf. st. 54 belaw. A. नागचन्दनयो'. १५ A. 'रज्जयोः। १६ C. युयुत्सुसंगयो'. १७ C. स्तु. १८. B. रोम. १९ C. कीर्त्यते. २. A. हेम २१ B. कीर्तितः ।