________________
प्रथमो मुक्तकः
६०
६१
harisar महिषः कोणः कोणः कोटिरिति स्मृतः । कोणो गृहैकदेशः स्यात् कोणो वीणादिवादनम् ॥ ५९ ताल: कालक्रियामानं तालं पातालमिष्यते । वृक्षभेदः स्मृतस्ताल: तालः करतलध्वनिः ॥ . काष्ठा दशा ककुभ् काष्ठा काष्ठा प्रोक्ता वसुंधरा । काष्ठा कालविशेषः स्यात् काष्ठं दारु निगद्यते || पैलाशो राक्षसः ख्यतः पलाशैश्छदनं स्मृतम् । पलाशो हरितो वर्णः पलाशः पाश उच्यते ॥ सत्रं गृहं धनं सत्रं सत्रं दानमिहेरिर्तम् । सत्रं धाँम वनं सत्रं सत्रं सेच्चरितं मतम् ॥ कलासु कुशलः कल्पः कल्पो ज्ञेयो निरामयः ॥ कल्पं कालमिति प्रोक्तं कल्पं मधेमिति स्मृतम् ॥ विष्टरो बर्हिषा (? पां) मुष्टिर्विष्टरं ज्ञेयमासनम् । विष्ट वृक्ष इत्युक्तो विष्टरः क्रतुरेव च ॥ सभा समितिरित्युक्ता समितिः संयुगावेनिः । समितिः समयो ज्ञेया समितिः "संगतिः स्मृती ॥ सितः शुक्लः सितो वृद्धः सितं रजतमुच्यते । सायकोऽपि सितो ज्ञेयः सितो दैत्यपुरोहितः ॥ चित्रकं तिलकं प्रोक्तं चित्रकः श्वापदो मतः । . चित्रको मूलजातिश्च चित्रको व्यन्तरो मतः ॥
६४
६६
A. C. cf n. 10 on p. 6 २ B. शव.
B gives b before a
४ B स्मृतः ५ B. सं सदनं ज्ञेयम् A. नाम; B. सीम (?) ८ C. ९ C. सरित १० B. C. B प्रकीर्तितम् ; C°द्यं विशेषतः । १३ C. समये; B. संयुगो. १४ A. B. ज्ञेयः १७ B, C, सितो वृद्धः सितः शुक्लः १८ C.
६२
६३
६५
६७
६८
६ C. मिति स्मृतम् । धनं, but cf. धनं सत्र in a. कल्य, but cf. मद्य in d. १२ B. वनी ।
१५ A. संगितिः १६ C. 'तिर्मता ॥ मिष्यते । १९ B. C. रोरगः